B 269-1 Uddhārakośa
Manuscript culture infobox
Filmed in: B 269/1
Title: Uddhārakośa
Dimensions: 29 x 11.5 cm x 71 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/80
Remarks:
Reel No. B 269/1
Inventory No. 79453
Title Uddhārakośa
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 11.5 cm
Binding Hole(s)
Folios 72
Lines per Page 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation u. ko. and in the lower right-hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/80
Manuscript Features
Fol. 62 is mentioned twice to the two successive folios.
The scribe leaves dashed for illegible akṣara/s.
The subject of the text was wrongly mentioned as Koṣa in the catalogue cards.
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
uddiśya yaṃ kṛtavatī girijātapasyāṃ
yatpādapaṃkajarajo vibudhā namaṃti ||
āśāṃbaraṃ bhujagarājavibhu(!)ṣitāṃgaṃ
taṃ caṃdracūḍam atulaṃ manasā smarāmi〈ḥ〉 || 1 ||
ekadā sphāṭiko<ref>conj., sphāṭikaṃ</ref> bibhṛt sā tau vanasamākule ||
saṃsthitau pāṛvatīśaṃbhū lokarakṣana(!)tatparau || 2 ||
pārvatī parameśānaṃ provāca vacanaṃ hitaṃ ||
devadeva suraśreṣṭha dayātraiguṇyamānasa || 3 ||
devī bhagavatī deva mahānīlasarasvatī ||
asmiṃ carācare vyakta krūre kena prakāśitā || 4 || (fol. 1v1–5)
«End»
jagannivāsaśiṣyeṇa indumaulimahātmanaḥ<ref>conj., mahātmanā</ref>
uddhṛtya sakalaṃ śāstraṃ graṃtham etat sphṭi(!)kṛtaṃ 79
yadi 〈ma〉[bha]jati jaḍātmā graṃtham enaṃ tripakṣaṃ
bhavati jagati sākṣād gīspani<ref>conj., gīṣpatir</ref> nātra citraṃ
sa bhavati kavidhīśa <ref> conj., kavidhīśo. Generally the word kavidhīśaḥ is not used. Instead of it, the word kavyadhīśa is grammatically right. But, here, kavidhīśaḥ is used for metrical purpose. If we analyze this compound in the following ways, it can be grammatically right: kavidhi = kavyādhāraḥ (jaladhivat), tasya īśaḥ = kavidhīśaḥ or kavīṣu dhīḥ, kavidhīḥ, tasyā īśaḥ</ref> graṃtham<ref> The genitive case is need here. But, the accusative case is used for the metrical purpose.</ref> etasya pāṭhāt
sakalam avadhitatrān (!) pāraṃ gaṃtuṃ samarthaḥ 80
śrīgaurīsva(!)rasūnugokulavilāsasyātmaje ʼnāṃjasā
tat preyonujamadhyamasya †tadavad† vidyāprasādoṃnate(!)
vikhyātasya jagannivāsavidukha(!)chātreṇa saṃkalpite
śāstre taṃtranibaṃdhake samagamaḥ kalpo †yaviśaḥ† sphuṭam 81 (fol. 71r6–v4 )
<references/>
«Sub-Colophon»
iti haragaurīsaṃvāde uddhārakośe sakalāgamasāre chinnamastāyā bhedakathanaṃ nāma caturtha[ḥ] kalpaḥ 4 (fol. 10r6)
«Colophon»
iti samāpto ʼyaṃ gra[ṃ]theti śubham (fol. 71v4)
Microfilm Details
Reel No. B 269/1
Date of Filming 23-04-1972
Exposures 76
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 01-08-2012
Bibliography