B 269-1 Uddhārakośa

Manuscript culture infobox

Filmed in: B 269/1
Title: Uddhārakośa
Dimensions: 29 x 11.5 cm x 71 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/80
Remarks:


Reel No. B 269/1

Inventory No. 79453

Title Uddhārakośa

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 11.5 cm

Binding Hole(s)

Folios 72

Lines per Page 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation u. ko. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/80

Manuscript Features

Fol. 62 is mentioned twice to the two successive folios.

The scribe leaves dashed for illegible akṣara/s.

The subject of the text was wrongly mentioned as Koṣa in the catalogue cards.

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||

uddiśya yaṃ kṛtavatī girijātapasyāṃ

yatpādapaṃkajarajo vibudhā namaṃti ||

āśāṃbaraṃ bhujagarājavibhu(!)ṣitāṃgaṃ

taṃ caṃdracūḍam atulaṃ manasā smarāmi〈ḥ〉 || 1 ||


ekadā sphāṭiko<ref>conj., sphāṭikaṃ</ref> bibhṛt sā tau vanasamākule ||

saṃsthitau pāṛvatīśaṃbhū lokarakṣana(!)tatparau || 2 ||


pārvatī parameśānaṃ provāca vacanaṃ hitaṃ ||

devadeva suraśreṣṭha dayātraiguṇyamānasa || 3 ||


devī bhagavatī deva mahānīlasarasvatī ||

asmiṃ carācare vyakta krūre kena prakāśitā || 4 || (fol. 1v1–5)


«End»


jagannivāsaśiṣyeṇa indumaulimahātmanaḥ<ref>conj., mahātmanā</ref>

uddhṛtya sakalaṃ śāstraṃ graṃtham etat sphṭi(!)kṛtaṃ 79


yadi 〈ma〉[bha]jati jaḍātmā graṃtham enaṃ tripakṣaṃ

bhavati jagati sākṣād gīspani<ref>conj., gīṣpatir</ref> nātra citraṃ

sa bhavati kavidhīśa <ref> conj., kavidhīśo. Generally the word kavidhīśaḥ is not used. Instead of it, the word kavyadhīśa is grammatically right. But, here, kavidhīśaḥ is used for metrical purpose. If we analyze this compound in the following ways, it can be grammatically right: kavidhi = kavyādhāraḥ (jaladhivat), tasya īśaḥ = kavidhīśaḥ or kavīṣu dhīḥ, kavidhīḥ, tasyā īśaḥ</ref> graṃtham<ref> The genitive case is need here. But, the accusative case is used for the metrical purpose.</ref> etasya pāṭhāt

sakalam avadhitatrān (!) pāraṃ gaṃtuṃ samarthaḥ 80


śrīgaurīsva(!)rasūnugokulavilāsasyātmaje ʼnāṃjasā

tat preyonujamadhyamasya †tadavad† vidyāprasādoṃnate(!)

vikhyātasya jagannivāsavidukha(!)chātreṇa saṃkalpite

śāstre taṃtranibaṃdhake samagamaḥ kalpo †yaviśaḥ† sphuṭam 81 (fol. 71r6–v4 )



<references/>


«Sub-Colophon»


iti haragaurīsaṃvāde uddhārakośe sakalāgamasāre chinnamastāyā bhedakathanaṃ nāma caturtha[ḥ] kalpaḥ 4 (fol. 10r6)


«Colophon»


iti samāpto ʼyaṃ gra[ṃ]theti śubham (fol. 71v4)

Microfilm Details

Reel No. B 269/1

Date of Filming 23-04-1972

Exposures 76

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 01-08-2012

Bibliography